Declension table of ?śivatattvārṇava

Deva

MasculineSingularDualPlural
Nominativeśivatattvārṇavaḥ śivatattvārṇavau śivatattvārṇavāḥ
Vocativeśivatattvārṇava śivatattvārṇavau śivatattvārṇavāḥ
Accusativeśivatattvārṇavam śivatattvārṇavau śivatattvārṇavān
Instrumentalśivatattvārṇavena śivatattvārṇavābhyām śivatattvārṇavaiḥ śivatattvārṇavebhiḥ
Dativeśivatattvārṇavāya śivatattvārṇavābhyām śivatattvārṇavebhyaḥ
Ablativeśivatattvārṇavāt śivatattvārṇavābhyām śivatattvārṇavebhyaḥ
Genitiveśivatattvārṇavasya śivatattvārṇavayoḥ śivatattvārṇavānām
Locativeśivatattvārṇave śivatattvārṇavayoḥ śivatattvārṇaveṣu

Compound śivatattvārṇava -

Adverb -śivatattvārṇavam -śivatattvārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria