Declension table of śivatattva

Deva

NeuterSingularDualPlural
Nominativeśivatattvam śivatattve śivatattvāni
Vocativeśivatattva śivatattve śivatattvāni
Accusativeśivatattvam śivatattve śivatattvāni
Instrumentalśivatattvena śivatattvābhyām śivatattvaiḥ
Dativeśivatattvāya śivatattvābhyām śivatattvebhyaḥ
Ablativeśivatattvāt śivatattvābhyām śivatattvebhyaḥ
Genitiveśivatattvasya śivatattvayoḥ śivatattvānām
Locativeśivatattve śivatattvayoḥ śivatattveṣu

Compound śivatattva -

Adverb -śivatattvam -śivatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria