Declension table of śivatara

Deva

MasculineSingularDualPlural
Nominativeśivataraḥ śivatarau śivatarāḥ
Vocativeśivatara śivatarau śivatarāḥ
Accusativeśivataram śivatarau śivatarān
Instrumentalśivatareṇa śivatarābhyām śivataraiḥ śivatarebhiḥ
Dativeśivatarāya śivatarābhyām śivatarebhyaḥ
Ablativeśivatarāt śivatarābhyām śivatarebhyaḥ
Genitiveśivatarasya śivatarayoḥ śivatarāṇām
Locativeśivatare śivatarayoḥ śivatareṣu

Compound śivatara -

Adverb -śivataram -śivatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria