Declension table of ?śivatamā

Deva

FeminineSingularDualPlural
Nominativeśivatamā śivatame śivatamāḥ
Vocativeśivatame śivatame śivatamāḥ
Accusativeśivatamām śivatame śivatamāḥ
Instrumentalśivatamayā śivatamābhyām śivatamābhiḥ
Dativeśivatamāyai śivatamābhyām śivatamābhyaḥ
Ablativeśivatamāyāḥ śivatamābhyām śivatamābhyaḥ
Genitiveśivatamāyāḥ śivatamayoḥ śivatamānām
Locativeśivatamāyām śivatamayoḥ śivatamāsu

Adverb -śivatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria