Declension table of ?śivatāti

Deva

NeuterSingularDualPlural
Nominativeśivatāti śivatātinī śivatātīni
Vocativeśivatāti śivatātinī śivatātīni
Accusativeśivatāti śivatātinī śivatātīni
Instrumentalśivatātinā śivatātibhyām śivatātibhiḥ
Dativeśivatātine śivatātibhyām śivatātibhyaḥ
Ablativeśivatātinaḥ śivatātibhyām śivatātibhyaḥ
Genitiveśivatātinaḥ śivatātinoḥ śivatātīnām
Locativeśivatātini śivatātinoḥ śivatātiṣu

Compound śivatāti -

Adverb -śivatāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria