Declension table of ?śivatāti

Deva

MasculineSingularDualPlural
Nominativeśivatātiḥ śivatātī śivatātayaḥ
Vocativeśivatāte śivatātī śivatātayaḥ
Accusativeśivatātim śivatātī śivatātīn
Instrumentalśivatātinā śivatātibhyām śivatātibhiḥ
Dativeśivatātaye śivatātibhyām śivatātibhyaḥ
Ablativeśivatāteḥ śivatātibhyām śivatātibhyaḥ
Genitiveśivatāteḥ śivatātyoḥ śivatātīnām
Locativeśivatātau śivatātyoḥ śivatātiṣu

Compound śivatāti -

Adverb -śivatāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria