Declension table of ?śivatāti

Deva

FeminineSingularDualPlural
Nominativeśivatātiḥ śivatātī śivatātayaḥ
Vocativeśivatāte śivatātī śivatātayaḥ
Accusativeśivatātim śivatātī śivatātīḥ
Instrumentalśivatātyā śivatātibhyām śivatātibhiḥ
Dativeśivatātyai śivatātaye śivatātibhyām śivatātibhyaḥ
Ablativeśivatātyāḥ śivatāteḥ śivatātibhyām śivatātibhyaḥ
Genitiveśivatātyāḥ śivatāteḥ śivatātyoḥ śivatātīnām
Locativeśivatātyām śivatātau śivatātyoḥ śivatātiṣu

Compound śivatāti -

Adverb -śivatāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria