Declension table of ?śivatāla

Deva

MasculineSingularDualPlural
Nominativeśivatālaḥ śivatālau śivatālāḥ
Vocativeśivatāla śivatālau śivatālāḥ
Accusativeśivatālam śivatālau śivatālān
Instrumentalśivatālena śivatālābhyām śivatālaiḥ śivatālebhiḥ
Dativeśivatālāya śivatālābhyām śivatālebhyaḥ
Ablativeśivatālāt śivatālābhyām śivatālebhyaḥ
Genitiveśivatālasya śivatālayoḥ śivatālānām
Locativeśivatāle śivatālayoḥ śivatāleṣu

Compound śivatāla -

Adverb -śivatālam -śivatālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria