Declension table of śivatāṇḍavastotra

Deva

NeuterSingularDualPlural
Nominativeśivatāṇḍavastotram śivatāṇḍavastotre śivatāṇḍavastotrāṇi
Vocativeśivatāṇḍavastotra śivatāṇḍavastotre śivatāṇḍavastotrāṇi
Accusativeśivatāṇḍavastotram śivatāṇḍavastotre śivatāṇḍavastotrāṇi
Instrumentalśivatāṇḍavastotreṇa śivatāṇḍavastotrābhyām śivatāṇḍavastotraiḥ
Dativeśivatāṇḍavastotrāya śivatāṇḍavastotrābhyām śivatāṇḍavastotrebhyaḥ
Ablativeśivatāṇḍavastotrāt śivatāṇḍavastotrābhyām śivatāṇḍavastotrebhyaḥ
Genitiveśivatāṇḍavastotrasya śivatāṇḍavastotrayoḥ śivatāṇḍavastotrāṇām
Locativeśivatāṇḍavastotre śivatāṇḍavastotrayoḥ śivatāṇḍavastotreṣu

Compound śivatāṇḍavastotra -

Adverb -śivatāṇḍavastotram -śivatāṇḍavastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria