Declension table of śivatāṇḍava

Deva

MasculineSingularDualPlural
Nominativeśivatāṇḍavaḥ śivatāṇḍavau śivatāṇḍavāḥ
Vocativeśivatāṇḍava śivatāṇḍavau śivatāṇḍavāḥ
Accusativeśivatāṇḍavam śivatāṇḍavau śivatāṇḍavān
Instrumentalśivatāṇḍavena śivatāṇḍavābhyām śivatāṇḍavaiḥ śivatāṇḍavebhiḥ
Dativeśivatāṇḍavāya śivatāṇḍavābhyām śivatāṇḍavebhyaḥ
Ablativeśivatāṇḍavāt śivatāṇḍavābhyām śivatāṇḍavebhyaḥ
Genitiveśivatāṇḍavasya śivatāṇḍavayoḥ śivatāṇḍavānām
Locativeśivatāṇḍave śivatāṇḍavayoḥ śivatāṇḍaveṣu

Compound śivatāṇḍava -

Adverb -śivatāṇḍavam -śivatāṇḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria