Declension table of ?śivasvarūpapūjāvidhi

Deva

MasculineSingularDualPlural
Nominativeśivasvarūpapūjāvidhiḥ śivasvarūpapūjāvidhī śivasvarūpapūjāvidhayaḥ
Vocativeśivasvarūpapūjāvidhe śivasvarūpapūjāvidhī śivasvarūpapūjāvidhayaḥ
Accusativeśivasvarūpapūjāvidhim śivasvarūpapūjāvidhī śivasvarūpapūjāvidhīn
Instrumentalśivasvarūpapūjāvidhinā śivasvarūpapūjāvidhibhyām śivasvarūpapūjāvidhibhiḥ
Dativeśivasvarūpapūjāvidhaye śivasvarūpapūjāvidhibhyām śivasvarūpapūjāvidhibhyaḥ
Ablativeśivasvarūpapūjāvidheḥ śivasvarūpapūjāvidhibhyām śivasvarūpapūjāvidhibhyaḥ
Genitiveśivasvarūpapūjāvidheḥ śivasvarūpapūjāvidhyoḥ śivasvarūpapūjāvidhīnām
Locativeśivasvarūpapūjāvidhau śivasvarūpapūjāvidhyoḥ śivasvarūpapūjāvidhiṣu

Compound śivasvarūpapūjāvidhi -

Adverb -śivasvarūpapūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria