Declension table of ?śivasvarūpapūjā

Deva

FeminineSingularDualPlural
Nominativeśivasvarūpapūjā śivasvarūpapūje śivasvarūpapūjāḥ
Vocativeśivasvarūpapūje śivasvarūpapūje śivasvarūpapūjāḥ
Accusativeśivasvarūpapūjām śivasvarūpapūje śivasvarūpapūjāḥ
Instrumentalśivasvarūpapūjayā śivasvarūpapūjābhyām śivasvarūpapūjābhiḥ
Dativeśivasvarūpapūjāyai śivasvarūpapūjābhyām śivasvarūpapūjābhyaḥ
Ablativeśivasvarūpapūjāyāḥ śivasvarūpapūjābhyām śivasvarūpapūjābhyaḥ
Genitiveśivasvarūpapūjāyāḥ śivasvarūpapūjayoḥ śivasvarūpapūjānām
Locativeśivasvarūpapūjāyām śivasvarūpapūjayoḥ śivasvarūpapūjāsu

Adverb -śivasvarūpapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria