Declension table of ?śivasvarūpamantra

Deva

MasculineSingularDualPlural
Nominativeśivasvarūpamantraḥ śivasvarūpamantrau śivasvarūpamantrāḥ
Vocativeśivasvarūpamantra śivasvarūpamantrau śivasvarūpamantrāḥ
Accusativeśivasvarūpamantram śivasvarūpamantrau śivasvarūpamantrān
Instrumentalśivasvarūpamantreṇa śivasvarūpamantrābhyām śivasvarūpamantraiḥ śivasvarūpamantrebhiḥ
Dativeśivasvarūpamantrāya śivasvarūpamantrābhyām śivasvarūpamantrebhyaḥ
Ablativeśivasvarūpamantrāt śivasvarūpamantrābhyām śivasvarūpamantrebhyaḥ
Genitiveśivasvarūpamantrasya śivasvarūpamantrayoḥ śivasvarūpamantrāṇām
Locativeśivasvarūpamantre śivasvarūpamantrayoḥ śivasvarūpamantreṣu

Compound śivasvarūpamantra -

Adverb -śivasvarūpamantram -śivasvarūpamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria