Declension table of ?śivasvāti

Deva

MasculineSingularDualPlural
Nominativeśivasvātiḥ śivasvātī śivasvātayaḥ
Vocativeśivasvāte śivasvātī śivasvātayaḥ
Accusativeśivasvātim śivasvātī śivasvātīn
Instrumentalśivasvātinā śivasvātibhyām śivasvātibhiḥ
Dativeśivasvātaye śivasvātibhyām śivasvātibhyaḥ
Ablativeśivasvāteḥ śivasvātibhyām śivasvātibhyaḥ
Genitiveśivasvāteḥ śivasvātyoḥ śivasvātīnām
Locativeśivasvātau śivasvātyoḥ śivasvātiṣu

Compound śivasvāti -

Adverb -śivasvāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria