Declension table of ?śivasva

Deva

NeuterSingularDualPlural
Nominativeśivasvam śivasve śivasvāni
Vocativeśivasva śivasve śivasvāni
Accusativeśivasvam śivasve śivasvāni
Instrumentalśivasvena śivasvābhyām śivasvaiḥ
Dativeśivasvāya śivasvābhyām śivasvebhyaḥ
Ablativeśivasvāt śivasvābhyām śivasvebhyaḥ
Genitiveśivasvasya śivasvayoḥ śivasvānām
Locativeśivasve śivasvayoḥ śivasveṣu

Compound śivasva -

Adverb -śivasvam -śivasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria