Declension table of ?śivasūnu

Deva

MasculineSingularDualPlural
Nominativeśivasūnuḥ śivasūnū śivasūnavaḥ
Vocativeśivasūno śivasūnū śivasūnavaḥ
Accusativeśivasūnum śivasūnū śivasūnūn
Instrumentalśivasūnunā śivasūnubhyām śivasūnubhiḥ
Dativeśivasūnave śivasūnubhyām śivasūnubhyaḥ
Ablativeśivasūnoḥ śivasūnubhyām śivasūnubhyaḥ
Genitiveśivasūnoḥ śivasūnvoḥ śivasūnūnām
Locativeśivasūnau śivasūnvoḥ śivasūnuṣu

Compound śivasūnu -

Adverb -śivasūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria