Declension table of ?śivasūkta

Deva

NeuterSingularDualPlural
Nominativeśivasūktam śivasūkte śivasūktāni
Vocativeśivasūkta śivasūkte śivasūktāni
Accusativeśivasūktam śivasūkte śivasūktāni
Instrumentalśivasūktena śivasūktābhyām śivasūktaiḥ
Dativeśivasūktāya śivasūktābhyām śivasūktebhyaḥ
Ablativeśivasūktāt śivasūktābhyām śivasūktebhyaḥ
Genitiveśivasūktasya śivasūktayoḥ śivasūktānām
Locativeśivasūkte śivasūktayoḥ śivasūkteṣu

Compound śivasūkta -

Adverb -śivasūktam -śivasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria