Declension table of ?śivasthalamahimavarṇana

Deva

NeuterSingularDualPlural
Nominativeśivasthalamahimavarṇanam śivasthalamahimavarṇane śivasthalamahimavarṇanāni
Vocativeśivasthalamahimavarṇana śivasthalamahimavarṇane śivasthalamahimavarṇanāni
Accusativeśivasthalamahimavarṇanam śivasthalamahimavarṇane śivasthalamahimavarṇanāni
Instrumentalśivasthalamahimavarṇanena śivasthalamahimavarṇanābhyām śivasthalamahimavarṇanaiḥ
Dativeśivasthalamahimavarṇanāya śivasthalamahimavarṇanābhyām śivasthalamahimavarṇanebhyaḥ
Ablativeśivasthalamahimavarṇanāt śivasthalamahimavarṇanābhyām śivasthalamahimavarṇanebhyaḥ
Genitiveśivasthalamahimavarṇanasya śivasthalamahimavarṇanayoḥ śivasthalamahimavarṇanānām
Locativeśivasthalamahimavarṇane śivasthalamahimavarṇanayoḥ śivasthalamahimavarṇaneṣu

Compound śivasthalamahimavarṇana -

Adverb -śivasthalamahimavarṇanam -śivasthalamahimavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria