Declension table of ?śivaskandha

Deva

MasculineSingularDualPlural
Nominativeśivaskandhaḥ śivaskandhau śivaskandhāḥ
Vocativeśivaskandha śivaskandhau śivaskandhāḥ
Accusativeśivaskandham śivaskandhau śivaskandhān
Instrumentalśivaskandhena śivaskandhābhyām śivaskandhaiḥ śivaskandhebhiḥ
Dativeśivaskandhāya śivaskandhābhyām śivaskandhebhyaḥ
Ablativeśivaskandhāt śivaskandhābhyām śivaskandhebhyaḥ
Genitiveśivaskandhasya śivaskandhayoḥ śivaskandhānām
Locativeśivaskandhe śivaskandhayoḥ śivaskandheṣu

Compound śivaskandha -

Adverb -śivaskandham -śivaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria