Declension table of ?śivasiddhāntaśāstra

Deva

NeuterSingularDualPlural
Nominativeśivasiddhāntaśāstram śivasiddhāntaśāstre śivasiddhāntaśāstrāṇi
Vocativeśivasiddhāntaśāstra śivasiddhāntaśāstre śivasiddhāntaśāstrāṇi
Accusativeśivasiddhāntaśāstram śivasiddhāntaśāstre śivasiddhāntaśāstrāṇi
Instrumentalśivasiddhāntaśāstreṇa śivasiddhāntaśāstrābhyām śivasiddhāntaśāstraiḥ
Dativeśivasiddhāntaśāstrāya śivasiddhāntaśāstrābhyām śivasiddhāntaśāstrebhyaḥ
Ablativeśivasiddhāntaśāstrāt śivasiddhāntaśāstrābhyām śivasiddhāntaśāstrebhyaḥ
Genitiveśivasiddhāntaśāstrasya śivasiddhāntaśāstrayoḥ śivasiddhāntaśāstrāṇām
Locativeśivasiddhāntaśāstre śivasiddhāntaśāstrayoḥ śivasiddhāntaśāstreṣu

Compound śivasiddhāntaśāstra -

Adverb -śivasiddhāntaśāstram -śivasiddhāntaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria