Declension table of ?śivasiṃha

Deva

MasculineSingularDualPlural
Nominativeśivasiṃhaḥ śivasiṃhau śivasiṃhāḥ
Vocativeśivasiṃha śivasiṃhau śivasiṃhāḥ
Accusativeśivasiṃham śivasiṃhau śivasiṃhān
Instrumentalśivasiṃhena śivasiṃhābhyām śivasiṃhaiḥ śivasiṃhebhiḥ
Dativeśivasiṃhāya śivasiṃhābhyām śivasiṃhebhyaḥ
Ablativeśivasiṃhāt śivasiṃhābhyām śivasiṃhebhyaḥ
Genitiveśivasiṃhasya śivasiṃhayoḥ śivasiṃhānām
Locativeśivasiṃhe śivasiṃhayoḥ śivasiṃheṣu

Compound śivasiṃha -

Adverb -śivasiṃham -śivasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria