Declension table of ?śivasahasranāmāvali

Deva

FeminineSingularDualPlural
Nominativeśivasahasranāmāvaliḥ śivasahasranāmāvalī śivasahasranāmāvalayaḥ
Vocativeśivasahasranāmāvale śivasahasranāmāvalī śivasahasranāmāvalayaḥ
Accusativeśivasahasranāmāvalim śivasahasranāmāvalī śivasahasranāmāvalīḥ
Instrumentalśivasahasranāmāvalyā śivasahasranāmāvalibhyām śivasahasranāmāvalibhiḥ
Dativeśivasahasranāmāvalyai śivasahasranāmāvalaye śivasahasranāmāvalibhyām śivasahasranāmāvalibhyaḥ
Ablativeśivasahasranāmāvalyāḥ śivasahasranāmāvaleḥ śivasahasranāmāvalibhyām śivasahasranāmāvalibhyaḥ
Genitiveśivasahasranāmāvalyāḥ śivasahasranāmāvaleḥ śivasahasranāmāvalyoḥ śivasahasranāmāvalīnām
Locativeśivasahasranāmāvalyām śivasahasranāmāvalau śivasahasranāmāvalyoḥ śivasahasranāmāvaliṣu

Compound śivasahasranāmāvali -

Adverb -śivasahasranāmāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria