Declension table of ?śivasahāya

Deva

MasculineSingularDualPlural
Nominativeśivasahāyaḥ śivasahāyau śivasahāyāḥ
Vocativeśivasahāya śivasahāyau śivasahāyāḥ
Accusativeśivasahāyam śivasahāyau śivasahāyān
Instrumentalśivasahāyena śivasahāyābhyām śivasahāyaiḥ śivasahāyebhiḥ
Dativeśivasahāyāya śivasahāyābhyām śivasahāyebhyaḥ
Ablativeśivasahāyāt śivasahāyābhyām śivasahāyebhyaḥ
Genitiveśivasahāyasya śivasahāyayoḥ śivasahāyānām
Locativeśivasahāye śivasahāyayoḥ śivasahāyeṣu

Compound śivasahāya -

Adverb -śivasahāyam -śivasahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria