Declension table of ?śivasāyujya

Deva

NeuterSingularDualPlural
Nominativeśivasāyujyam śivasāyujye śivasāyujyāni
Vocativeśivasāyujya śivasāyujye śivasāyujyāni
Accusativeśivasāyujyam śivasāyujye śivasāyujyāni
Instrumentalśivasāyujyena śivasāyujyābhyām śivasāyujyaiḥ
Dativeśivasāyujyāya śivasāyujyābhyām śivasāyujyebhyaḥ
Ablativeśivasāyujyāt śivasāyujyābhyām śivasāyujyebhyaḥ
Genitiveśivasāyujyasya śivasāyujyayoḥ śivasāyujyānām
Locativeśivasāyujye śivasāyujyayoḥ śivasāyujyeṣu

Compound śivasāyujya -

Adverb -śivasāyujyam -śivasāyujyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria