Declension table of ?śivasaṅkalpa

Deva

MasculineSingularDualPlural
Nominativeśivasaṅkalpaḥ śivasaṅkalpau śivasaṅkalpāḥ
Vocativeśivasaṅkalpa śivasaṅkalpau śivasaṅkalpāḥ
Accusativeśivasaṅkalpam śivasaṅkalpau śivasaṅkalpān
Instrumentalśivasaṅkalpena śivasaṅkalpābhyām śivasaṅkalpaiḥ śivasaṅkalpebhiḥ
Dativeśivasaṅkalpāya śivasaṅkalpābhyām śivasaṅkalpebhyaḥ
Ablativeśivasaṅkalpāt śivasaṅkalpābhyām śivasaṅkalpebhyaḥ
Genitiveśivasaṅkalpasya śivasaṅkalpayoḥ śivasaṅkalpānām
Locativeśivasaṅkalpe śivasaṅkalpayoḥ śivasaṅkalpeṣu

Compound śivasaṅkalpa -

Adverb -śivasaṅkalpam -śivasaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria