Declension table of ?śivasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeśivasaṃhitā śivasaṃhite śivasaṃhitāḥ
Vocativeśivasaṃhite śivasaṃhite śivasaṃhitāḥ
Accusativeśivasaṃhitām śivasaṃhite śivasaṃhitāḥ
Instrumentalśivasaṃhitayā śivasaṃhitābhyām śivasaṃhitābhiḥ
Dativeśivasaṃhitāyai śivasaṃhitābhyām śivasaṃhitābhyaḥ
Ablativeśivasaṃhitāyāḥ śivasaṃhitābhyām śivasaṃhitābhyaḥ
Genitiveśivasaṃhitāyāḥ śivasaṃhitayoḥ śivasaṃhitānām
Locativeśivasaṃhitāyām śivasaṃhitayoḥ śivasaṃhitāsu

Adverb -śivasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria