Declension table of ?śivarūpa

Deva

NeuterSingularDualPlural
Nominativeśivarūpam śivarūpe śivarūpāṇi
Vocativeśivarūpa śivarūpe śivarūpāṇi
Accusativeśivarūpam śivarūpe śivarūpāṇi
Instrumentalśivarūpeṇa śivarūpābhyām śivarūpaiḥ
Dativeśivarūpāya śivarūpābhyām śivarūpebhyaḥ
Ablativeśivarūpāt śivarūpābhyām śivarūpebhyaḥ
Genitiveśivarūpasya śivarūpayoḥ śivarūpāṇām
Locativeśivarūpe śivarūpayoḥ śivarūpeṣu

Compound śivarūpa -

Adverb -śivarūpam -śivarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria