Declension table of ?śivaratnamālā

Deva

FeminineSingularDualPlural
Nominativeśivaratnamālā śivaratnamāle śivaratnamālāḥ
Vocativeśivaratnamāle śivaratnamāle śivaratnamālāḥ
Accusativeśivaratnamālām śivaratnamāle śivaratnamālāḥ
Instrumentalśivaratnamālayā śivaratnamālābhyām śivaratnamālābhiḥ
Dativeśivaratnamālāyai śivaratnamālābhyām śivaratnamālābhyaḥ
Ablativeśivaratnamālāyāḥ śivaratnamālābhyām śivaratnamālābhyaḥ
Genitiveśivaratnamālāyāḥ śivaratnamālayoḥ śivaratnamālānām
Locativeśivaratnamālāyām śivaratnamālayoḥ śivaratnamālāsu

Adverb -śivaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria