Declension table of ?śivaratnāvalīvyākhyā

Deva

FeminineSingularDualPlural
Nominativeśivaratnāvalīvyākhyā śivaratnāvalīvyākhye śivaratnāvalīvyākhyāḥ
Vocativeśivaratnāvalīvyākhye śivaratnāvalīvyākhye śivaratnāvalīvyākhyāḥ
Accusativeśivaratnāvalīvyākhyām śivaratnāvalīvyākhye śivaratnāvalīvyākhyāḥ
Instrumentalśivaratnāvalīvyākhyayā śivaratnāvalīvyākhyābhyām śivaratnāvalīvyākhyābhiḥ
Dativeśivaratnāvalīvyākhyāyai śivaratnāvalīvyākhyābhyām śivaratnāvalīvyākhyābhyaḥ
Ablativeśivaratnāvalīvyākhyāyāḥ śivaratnāvalīvyākhyābhyām śivaratnāvalīvyākhyābhyaḥ
Genitiveśivaratnāvalīvyākhyāyāḥ śivaratnāvalīvyākhyayoḥ śivaratnāvalīvyākhyānām
Locativeśivaratnāvalīvyākhyāyām śivaratnāvalīvyākhyayoḥ śivaratnāvalīvyākhyāsu

Adverb -śivaratnāvalīvyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria