Declension table of ?śivaratha

Deva

MasculineSingularDualPlural
Nominativeśivarathaḥ śivarathau śivarathāḥ
Vocativeśivaratha śivarathau śivarathāḥ
Accusativeśivaratham śivarathau śivarathān
Instrumentalśivarathena śivarathābhyām śivarathaiḥ śivarathebhiḥ
Dativeśivarathāya śivarathābhyām śivarathebhyaḥ
Ablativeśivarathāt śivarathābhyām śivarathebhyaḥ
Genitiveśivarathasya śivarathayoḥ śivarathānām
Locativeśivarathe śivarathayoḥ śivaratheṣu

Compound śivaratha -

Adverb -śivaratham -śivarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria