Declension table of ?śivarātryargha

Deva

MasculineSingularDualPlural
Nominativeśivarātryarghaḥ śivarātryarghau śivarātryarghāḥ
Vocativeśivarātryargha śivarātryarghau śivarātryarghāḥ
Accusativeśivarātryargham śivarātryarghau śivarātryarghān
Instrumentalśivarātryargheṇa śivarātryarghābhyām śivarātryarghaiḥ śivarātryarghebhiḥ
Dativeśivarātryarghāya śivarātryarghābhyām śivarātryarghebhyaḥ
Ablativeśivarātryarghāt śivarātryarghābhyām śivarātryarghebhyaḥ
Genitiveśivarātryarghasya śivarātryarghayoḥ śivarātryarghāṇām
Locativeśivarātryarghe śivarātryarghayoḥ śivarātryargheṣu

Compound śivarātryargha -

Adverb -śivarātryargham -śivarātryarghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria