Declension table of ?śivarātrivratakathā

Deva

FeminineSingularDualPlural
Nominativeśivarātrivratakathā śivarātrivratakathe śivarātrivratakathāḥ
Vocativeśivarātrivratakathe śivarātrivratakathe śivarātrivratakathāḥ
Accusativeśivarātrivratakathām śivarātrivratakathe śivarātrivratakathāḥ
Instrumentalśivarātrivratakathayā śivarātrivratakathābhyām śivarātrivratakathābhiḥ
Dativeśivarātrivratakathāyai śivarātrivratakathābhyām śivarātrivratakathābhyaḥ
Ablativeśivarātrivratakathāyāḥ śivarātrivratakathābhyām śivarātrivratakathābhyaḥ
Genitiveśivarātrivratakathāyāḥ śivarātrivratakathayoḥ śivarātrivratakathānām
Locativeśivarātrivratakathāyām śivarātrivratakathayoḥ śivarātrivratakathāsu

Adverb -śivarātrivratakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria