Declension table of ?śivarātrivratakalpa

Deva

MasculineSingularDualPlural
Nominativeśivarātrivratakalpaḥ śivarātrivratakalpau śivarātrivratakalpāḥ
Vocativeśivarātrivratakalpa śivarātrivratakalpau śivarātrivratakalpāḥ
Accusativeśivarātrivratakalpam śivarātrivratakalpau śivarātrivratakalpān
Instrumentalśivarātrivratakalpena śivarātrivratakalpābhyām śivarātrivratakalpaiḥ śivarātrivratakalpebhiḥ
Dativeśivarātrivratakalpāya śivarātrivratakalpābhyām śivarātrivratakalpebhyaḥ
Ablativeśivarātrivratakalpāt śivarātrivratakalpābhyām śivarātrivratakalpebhyaḥ
Genitiveśivarātrivratakalpasya śivarātrivratakalpayoḥ śivarātrivratakalpānām
Locativeśivarātrivratakalpe śivarātrivratakalpayoḥ śivarātrivratakalpeṣu

Compound śivarātrivratakalpa -

Adverb -śivarātrivratakalpam -śivarātrivratakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria