Declension table of ?śivarātrinirṇaya

Deva

MasculineSingularDualPlural
Nominativeśivarātrinirṇayaḥ śivarātrinirṇayau śivarātrinirṇayāḥ
Vocativeśivarātrinirṇaya śivarātrinirṇayau śivarātrinirṇayāḥ
Accusativeśivarātrinirṇayam śivarātrinirṇayau śivarātrinirṇayān
Instrumentalśivarātrinirṇayena śivarātrinirṇayābhyām śivarātrinirṇayaiḥ śivarātrinirṇayebhiḥ
Dativeśivarātrinirṇayāya śivarātrinirṇayābhyām śivarātrinirṇayebhyaḥ
Ablativeśivarātrinirṇayāt śivarātrinirṇayābhyām śivarātrinirṇayebhyaḥ
Genitiveśivarātrinirṇayasya śivarātrinirṇayayoḥ śivarātrinirṇayānām
Locativeśivarātrinirṇaye śivarātrinirṇayayoḥ śivarātrinirṇayeṣu

Compound śivarātrinirṇaya -

Adverb -śivarātrinirṇayam -śivarātrinirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria