Declension table of ?śivarātrikalpa

Deva

MasculineSingularDualPlural
Nominativeśivarātrikalpaḥ śivarātrikalpau śivarātrikalpāḥ
Vocativeśivarātrikalpa śivarātrikalpau śivarātrikalpāḥ
Accusativeśivarātrikalpam śivarātrikalpau śivarātrikalpān
Instrumentalśivarātrikalpena śivarātrikalpābhyām śivarātrikalpaiḥ śivarātrikalpebhiḥ
Dativeśivarātrikalpāya śivarātrikalpābhyām śivarātrikalpebhyaḥ
Ablativeśivarātrikalpāt śivarātrikalpābhyām śivarātrikalpebhyaḥ
Genitiveśivarātrikalpasya śivarātrikalpayoḥ śivarātrikalpānām
Locativeśivarātrikalpe śivarātrikalpayoḥ śivarātrikalpeṣu

Compound śivarātrikalpa -

Adverb -śivarātrikalpam -śivarātrikalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria