Declension table of ?śivarāmendra

Deva

MasculineSingularDualPlural
Nominativeśivarāmendraḥ śivarāmendrau śivarāmendrāḥ
Vocativeśivarāmendra śivarāmendrau śivarāmendrāḥ
Accusativeśivarāmendram śivarāmendrau śivarāmendrān
Instrumentalśivarāmendreṇa śivarāmendrābhyām śivarāmendraiḥ śivarāmendrebhiḥ
Dativeśivarāmendrāya śivarāmendrābhyām śivarāmendrebhyaḥ
Ablativeśivarāmendrāt śivarāmendrābhyām śivarāmendrebhyaḥ
Genitiveśivarāmendrasya śivarāmendrayoḥ śivarāmendrāṇām
Locativeśivarāmendre śivarāmendrayoḥ śivarāmendreṣu

Compound śivarāmendra -

Adverb -śivarāmendram -śivarāmendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria