Declension table of ?śivarāmastotra

Deva

NeuterSingularDualPlural
Nominativeśivarāmastotram śivarāmastotre śivarāmastotrāṇi
Vocativeśivarāmastotra śivarāmastotre śivarāmastotrāṇi
Accusativeśivarāmastotram śivarāmastotre śivarāmastotrāṇi
Instrumentalśivarāmastotreṇa śivarāmastotrābhyām śivarāmastotraiḥ
Dativeśivarāmastotrāya śivarāmastotrābhyām śivarāmastotrebhyaḥ
Ablativeśivarāmastotrāt śivarāmastotrābhyām śivarāmastotrebhyaḥ
Genitiveśivarāmastotrasya śivarāmastotrayoḥ śivarāmastotrāṇām
Locativeśivarāmastotre śivarāmastotrayoḥ śivarāmastotreṣu

Compound śivarāmastotra -

Adverb -śivarāmastotram -śivarāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria