Declension table of ?śivarāmagītā

Deva

FeminineSingularDualPlural
Nominativeśivarāmagītā śivarāmagīte śivarāmagītāḥ
Vocativeśivarāmagīte śivarāmagīte śivarāmagītāḥ
Accusativeśivarāmagītām śivarāmagīte śivarāmagītāḥ
Instrumentalśivarāmagītayā śivarāmagītābhyām śivarāmagītābhiḥ
Dativeśivarāmagītāyai śivarāmagītābhyām śivarāmagītābhyaḥ
Ablativeśivarāmagītāyāḥ śivarāmagītābhyām śivarāmagītābhyaḥ
Genitiveśivarāmagītāyāḥ śivarāmagītayoḥ śivarāmagītānām
Locativeśivarāmagītāyām śivarāmagītayoḥ śivarāmagītāsu

Adverb -śivarāmagītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria