Declension table of ?śivarājabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativeśivarājabhaṭṭaḥ śivarājabhaṭṭau śivarājabhaṭṭāḥ
Vocativeśivarājabhaṭṭa śivarājabhaṭṭau śivarājabhaṭṭāḥ
Accusativeśivarājabhaṭṭam śivarājabhaṭṭau śivarājabhaṭṭān
Instrumentalśivarājabhaṭṭena śivarājabhaṭṭābhyām śivarājabhaṭṭaiḥ śivarājabhaṭṭebhiḥ
Dativeśivarājabhaṭṭāya śivarājabhaṭṭābhyām śivarājabhaṭṭebhyaḥ
Ablativeśivarājabhaṭṭāt śivarājabhaṭṭābhyām śivarājabhaṭṭebhyaḥ
Genitiveśivarājabhaṭṭasya śivarājabhaṭṭayoḥ śivarājabhaṭṭānām
Locativeśivarājabhaṭṭe śivarājabhaṭṭayoḥ śivarājabhaṭṭeṣu

Compound śivarājabhaṭṭa -

Adverb -śivarājabhaṭṭam -śivarājabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria