Declension table of śivarāja

Deva

MasculineSingularDualPlural
Nominativeśivarājaḥ śivarājau śivarājāḥ
Vocativeśivarāja śivarājau śivarājāḥ
Accusativeśivarājam śivarājau śivarājān
Instrumentalśivarājena śivarājābhyām śivarājaiḥ śivarājebhiḥ
Dativeśivarājāya śivarājābhyām śivarājebhyaḥ
Ablativeśivarājāt śivarājābhyām śivarājebhyaḥ
Genitiveśivarājasya śivarājayoḥ śivarājānām
Locativeśivarāje śivarājayoḥ śivarājeṣu

Compound śivarāja -

Adverb -śivarājam -śivarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria