Declension table of ?śivarāghavasaṃvāda

Deva

MasculineSingularDualPlural
Nominativeśivarāghavasaṃvādaḥ śivarāghavasaṃvādau śivarāghavasaṃvādāḥ
Vocativeśivarāghavasaṃvāda śivarāghavasaṃvādau śivarāghavasaṃvādāḥ
Accusativeśivarāghavasaṃvādam śivarāghavasaṃvādau śivarāghavasaṃvādān
Instrumentalśivarāghavasaṃvādena śivarāghavasaṃvādābhyām śivarāghavasaṃvādaiḥ śivarāghavasaṃvādebhiḥ
Dativeśivarāghavasaṃvādāya śivarāghavasaṃvādābhyām śivarāghavasaṃvādebhyaḥ
Ablativeśivarāghavasaṃvādāt śivarāghavasaṃvādābhyām śivarāghavasaṃvādebhyaḥ
Genitiveśivarāghavasaṃvādasya śivarāghavasaṃvādayoḥ śivarāghavasaṃvādānām
Locativeśivarāghavasaṃvāde śivarāghavasaṃvādayoḥ śivarāghavasaṃvādeṣu

Compound śivarāghavasaṃvāda -

Adverb -śivarāghavasaṃvādam -śivarāghavasaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria