Declension table of ?śivapūjana

Deva

NeuterSingularDualPlural
Nominativeśivapūjanam śivapūjane śivapūjanāni
Vocativeśivapūjana śivapūjane śivapūjanāni
Accusativeśivapūjanam śivapūjane śivapūjanāni
Instrumentalśivapūjanena śivapūjanābhyām śivapūjanaiḥ
Dativeśivapūjanāya śivapūjanābhyām śivapūjanebhyaḥ
Ablativeśivapūjanāt śivapūjanābhyām śivapūjanebhyaḥ
Genitiveśivapūjanasya śivapūjanayoḥ śivapūjanānām
Locativeśivapūjane śivapūjanayoḥ śivapūjaneṣu

Compound śivapūjana -

Adverb -śivapūjanam -śivapūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria