Declension table of ?śivapūjāvidhi

Deva

MasculineSingularDualPlural
Nominativeśivapūjāvidhiḥ śivapūjāvidhī śivapūjāvidhayaḥ
Vocativeśivapūjāvidhe śivapūjāvidhī śivapūjāvidhayaḥ
Accusativeśivapūjāvidhim śivapūjāvidhī śivapūjāvidhīn
Instrumentalśivapūjāvidhinā śivapūjāvidhibhyām śivapūjāvidhibhiḥ
Dativeśivapūjāvidhaye śivapūjāvidhibhyām śivapūjāvidhibhyaḥ
Ablativeśivapūjāvidheḥ śivapūjāvidhibhyām śivapūjāvidhibhyaḥ
Genitiveśivapūjāvidheḥ śivapūjāvidhyoḥ śivapūjāvidhīnām
Locativeśivapūjāvidhau śivapūjāvidhyoḥ śivapūjāvidhiṣu

Compound śivapūjāvidhi -

Adverb -śivapūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria