Declension table of ?śivapūjāvidhāna

Deva

NeuterSingularDualPlural
Nominativeśivapūjāvidhānam śivapūjāvidhāne śivapūjāvidhānāni
Vocativeśivapūjāvidhāna śivapūjāvidhāne śivapūjāvidhānāni
Accusativeśivapūjāvidhānam śivapūjāvidhāne śivapūjāvidhānāni
Instrumentalśivapūjāvidhānena śivapūjāvidhānābhyām śivapūjāvidhānaiḥ
Dativeśivapūjāvidhānāya śivapūjāvidhānābhyām śivapūjāvidhānebhyaḥ
Ablativeśivapūjāvidhānāt śivapūjāvidhānābhyām śivapūjāvidhānebhyaḥ
Genitiveśivapūjāvidhānasya śivapūjāvidhānayoḥ śivapūjāvidhānānām
Locativeśivapūjāvidhāne śivapūjāvidhānayoḥ śivapūjāvidhāneṣu

Compound śivapūjāvidhāna -

Adverb -śivapūjāvidhānam -śivapūjāvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria