Declension table of ?śivapūjāsaṅgraha

Deva

MasculineSingularDualPlural
Nominativeśivapūjāsaṅgrahaḥ śivapūjāsaṅgrahau śivapūjāsaṅgrahāḥ
Vocativeśivapūjāsaṅgraha śivapūjāsaṅgrahau śivapūjāsaṅgrahāḥ
Accusativeśivapūjāsaṅgraham śivapūjāsaṅgrahau śivapūjāsaṅgrahān
Instrumentalśivapūjāsaṅgraheṇa śivapūjāsaṅgrahābhyām śivapūjāsaṅgrahaiḥ śivapūjāsaṅgrahebhiḥ
Dativeśivapūjāsaṅgrahāya śivapūjāsaṅgrahābhyām śivapūjāsaṅgrahebhyaḥ
Ablativeśivapūjāsaṅgrahāt śivapūjāsaṅgrahābhyām śivapūjāsaṅgrahebhyaḥ
Genitiveśivapūjāsaṅgrahasya śivapūjāsaṅgrahayoḥ śivapūjāsaṅgrahāṇām
Locativeśivapūjāsaṅgrahe śivapūjāsaṅgrahayoḥ śivapūjāsaṅgraheṣu

Compound śivapūjāsaṅgraha -

Adverb -śivapūjāsaṅgraham -śivapūjāsaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria