Declension table of ?śivapūjāprakāśa

Deva

MasculineSingularDualPlural
Nominativeśivapūjāprakāśaḥ śivapūjāprakāśau śivapūjāprakāśāḥ
Vocativeśivapūjāprakāśa śivapūjāprakāśau śivapūjāprakāśāḥ
Accusativeśivapūjāprakāśam śivapūjāprakāśau śivapūjāprakāśān
Instrumentalśivapūjāprakāśena śivapūjāprakāśābhyām śivapūjāprakāśaiḥ śivapūjāprakāśebhiḥ
Dativeśivapūjāprakāśāya śivapūjāprakāśābhyām śivapūjāprakāśebhyaḥ
Ablativeśivapūjāprakāśāt śivapūjāprakāśābhyām śivapūjāprakāśebhyaḥ
Genitiveśivapūjāprakāśasya śivapūjāprakāśayoḥ śivapūjāprakāśānām
Locativeśivapūjāprakāśe śivapūjāprakāśayoḥ śivapūjāprakāśeṣu

Compound śivapūjāprakāśa -

Adverb -śivapūjāprakāśam -śivapūjāprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria