Declension table of ?śivapūjāpaddhati

Deva

FeminineSingularDualPlural
Nominativeśivapūjāpaddhatiḥ śivapūjāpaddhatī śivapūjāpaddhatayaḥ
Vocativeśivapūjāpaddhate śivapūjāpaddhatī śivapūjāpaddhatayaḥ
Accusativeśivapūjāpaddhatim śivapūjāpaddhatī śivapūjāpaddhatīḥ
Instrumentalśivapūjāpaddhatyā śivapūjāpaddhatibhyām śivapūjāpaddhatibhiḥ
Dativeśivapūjāpaddhatyai śivapūjāpaddhataye śivapūjāpaddhatibhyām śivapūjāpaddhatibhyaḥ
Ablativeśivapūjāpaddhatyāḥ śivapūjāpaddhateḥ śivapūjāpaddhatibhyām śivapūjāpaddhatibhyaḥ
Genitiveśivapūjāpaddhatyāḥ śivapūjāpaddhateḥ śivapūjāpaddhatyoḥ śivapūjāpaddhatīnām
Locativeśivapūjāpaddhatyām śivapūjāpaddhatau śivapūjāpaddhatyoḥ śivapūjāpaddhatiṣu

Compound śivapūjāpaddhati -

Adverb -śivapūjāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria