Declension table of ?śivapūjāmahiman

Deva

MasculineSingularDualPlural
Nominativeśivapūjāmahimā śivapūjāmahimānau śivapūjāmahimānaḥ
Vocativeśivapūjāmahiman śivapūjāmahimānau śivapūjāmahimānaḥ
Accusativeśivapūjāmahimānam śivapūjāmahimānau śivapūjāmahimnaḥ
Instrumentalśivapūjāmahimnā śivapūjāmahimabhyām śivapūjāmahimabhiḥ
Dativeśivapūjāmahimne śivapūjāmahimabhyām śivapūjāmahimabhyaḥ
Ablativeśivapūjāmahimnaḥ śivapūjāmahimabhyām śivapūjāmahimabhyaḥ
Genitiveśivapūjāmahimnaḥ śivapūjāmahimnoḥ śivapūjāmahimnām
Locativeśivapūjāmahimni śivapūjāmahimani śivapūjāmahimnoḥ śivapūjāmahimasu

Compound śivapūjāmahima -

Adverb -śivapūjāmahimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria