Declension table of ?śivaputra

Deva

MasculineSingularDualPlural
Nominativeśivaputraḥ śivaputrau śivaputrāḥ
Vocativeśivaputra śivaputrau śivaputrāḥ
Accusativeśivaputram śivaputrau śivaputrān
Instrumentalśivaputreṇa śivaputrābhyām śivaputraiḥ śivaputrebhiḥ
Dativeśivaputrāya śivaputrābhyām śivaputrebhyaḥ
Ablativeśivaputrāt śivaputrābhyām śivaputrebhyaḥ
Genitiveśivaputrasya śivaputrayoḥ śivaputrāṇām
Locativeśivaputre śivaputrayoḥ śivaputreṣu

Compound śivaputra -

Adverb -śivaputram -śivaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria