Declension table of śivapurī

Deva

FeminineSingularDualPlural
Nominativeśivapurī śivapuryau śivapuryaḥ
Vocativeśivapuri śivapuryau śivapuryaḥ
Accusativeśivapurīm śivapuryau śivapurīḥ
Instrumentalśivapuryā śivapurībhyām śivapurībhiḥ
Dativeśivapuryai śivapurībhyām śivapurībhyaḥ
Ablativeśivapuryāḥ śivapurībhyām śivapurībhyaḥ
Genitiveśivapuryāḥ śivapuryoḥ śivapurīṇām
Locativeśivapuryām śivapuryoḥ śivapurīṣu

Compound śivapuri - śivapurī -

Adverb -śivapuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria